B 380-19 Śūdraśrāddhavidhi
Manuscript culture infobox
Filmed in: B 380/19
Title: Śūdraśrāddhavidhi
Dimensions: 15.6 x 7 cm x 24 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2026
Remarks:
Reel No. B 380-19
Inventory No. 72213
Title Śūdraśrāddhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State incomplete
Size 15.6 x 7.0 cm
Binding Hole(s)
Folios 24
Lines per Folio 14
Foliation none
Scribe Premarāja
Date of Copying NS 753
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2026
Manuscript Features
Excerpts
Beginning
❖ śrīgurave namaḥ ||
Śūdrasya śrāddhaṃ likhyate ||
tatrādau pādaprakṣālanaṃ || tāmrapātra candanākṣatakuśapuṣpaṃ datvā || pūrvvābhimukhena sūryārghaṃ kālaye(!) ||
adyādi || gotram uccārya piturddeśya
cchāṃvatsarikaśrāddha(ṃ) kartuṃ sūryāya arghyaṃ namaḥ ||
mohāndhakāramagnānāṃ janānāṃ jñānaraśma(!)bhiḥ
kṛtam uddharitaṃ(!) yena tannaumi śivabhāskaraḥ(!) || śrīsūryāya puṣpaṃ namaḥ || ||(exp. 16A1–14)
End
āyu(ḥ) prajā dhanaṃ vidyā svargamikṣasukhāni ca ||
prayacchantu tathā rājñāṃ nṛṇāṃ caiva pitāmahāḥ ||
āyubṛddhi(!)yaśobṛddhi (!) bṛddhiprajñāsukhaśriyāḥ
dharmasantānabṛddhistu santu te saptabṛddhayaḥ ||
jalaṃ bahiḥ kṣipet || kamaṇḍaluṃ adhomukhaṃ kārayet ||
piṇḍapūjānaṃ(!) ||
pitara3 svadhā || viśvedeva || nandikeśvara ācāryāya puṣpaṃ namaḥ || kṛtakarmasākṣiṇe śrīsūryāya namaḥ ||
gṛhalakṣ(mī)mūrttaye puṣpaṃ namaḥ || (exp. 13B3–14A1)
Colophon
iti sūdrasya sāmvatcharika(!)śrāddhavidhiḥ samāptaḥ(!)⟪+++++++++++++⟫ || śubham astu sarvadā kalyānāmastuḥ
(!) || || śubhaṃ || ❖ śrī premarājalikhitaṃ || śubhamastuḥ(!) || ⟪++++⟫ samvat 753 bhādrapadaśudi
śubhaṃḥ (!) || || (exp. 14A1–9)
Microfilm Details
Reel No. B 380/19
Date of Filming 18-12-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 29-08-2011
Bibliography