B 380-19 Śūdraśrāddhavidhi

Manuscript culture infobox

Filmed in: B 380/19
Title: Śūdraśrāddhavidhi
Dimensions: 15.6 x 7 cm x 24 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2026
Remarks:

Reel No. B 380-19

Inventory No. 72213

Title Śūdraśrāddhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 15.6 x 7.0 cm

Binding Hole(s)

Folios 24

Lines per Folio 14

Foliation none

Scribe Premarāja

Date of Copying NS 753

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2026

Manuscript Features

Excerpts

Beginning

❖ śrīgurave namaḥ ||


Śūdrasya śrāddhaṃ likhyate ||


tatrādau pādaprakṣālanaṃ || tāmrapātra candanākṣatakuśapuṣpaṃ datvā || pūrvvābhimukhena sūryārghaṃ kālaye(!) ||

adyādi || gotram uccārya piturddeśya


cchāṃvatsarikaśrāddha(ṃ) kartuṃ sūryāya arghyaṃ namaḥ ||


mohāndhakāramagnānāṃ janānāṃ jñānaraśma(!)bhiḥ


kṛtam uddharitaṃ(!) yena tannaumi śivabhāskaraḥ(!) || śrīsūryāya puṣpaṃ namaḥ || ||(exp. 16A1–14)



End

āyu(ḥ) prajā dhanaṃ vidyā svargamikṣasukhāni ca ||


prayacchantu tathā rājñāṃ nṛṇāṃ caiva pitāmahāḥ ||


āyubṛddhi(!)yaśobṛddhi (!) bṛddhiprajñāsukhaśriyāḥ


dharmasantānabṛddhistu santu te saptabṛddhayaḥ ||



jalaṃ bahiḥ kṣipet || kamaṇḍaluṃ adhomukhaṃ kārayet ||


piṇḍapūjānaṃ(!) ||


pitara3 svadhā || viśvedeva || nandikeśvara ācāryāya puṣpaṃ namaḥ || kṛtakarmasākṣiṇe śrīsūryāya namaḥ ||


gṛhalakṣ(mī)mūrttaye puṣpaṃ namaḥ || (exp. 13B3–14A1)


Colophon

iti sūdrasya sāmvatcharika(!)śrāddhavidhiḥ samāptaḥ(!)⟪+++++++++++++⟫ || śubham astu sarvadā kalyānāmastuḥ


(!) || || śubhaṃ || ❖ śrī premarājalikhitaṃ || śubhamastuḥ(!) || ⟪++++⟫ samvat 753 bhādrapadaśudi


śubhaṃḥ (!) || || (exp. 14A1–9)


Microfilm Details

Reel No. B 380/19

Date of Filming 18-12-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 29-08-2011

Bibliography